भ्लक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लक्षितव्यः
भ्लक्षितव्यौ
भ्लक्षितव्याः
सम्बोधन
भ्लक्षितव्य
भ्लक्षितव्यौ
भ्लक्षितव्याः
द्वितीया
भ्लक्षितव्यम्
भ्लक्षितव्यौ
भ्लक्षितव्यान्
तृतीया
भ्लक्षितव्येन
भ्लक्षितव्याभ्याम्
भ्लक्षितव्यैः
चतुर्थी
भ्लक्षितव्याय
भ्लक्षितव्याभ्याम्
भ्लक्षितव्येभ्यः
पञ्चमी
भ्लक्षितव्यात् / भ्लक्षितव्याद्
भ्लक्षितव्याभ्याम्
भ्लक्षितव्येभ्यः
षष्ठी
भ्लक्षितव्यस्य
भ्लक्षितव्ययोः
भ्लक्षितव्यानाम्
सप्तमी
भ्लक्षितव्ये
भ्लक्षितव्ययोः
भ्लक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्लक्षितव्यः
भ्लक्षितव्यौ
भ्लक्षितव्याः
सम्बोधन
भ्लक्षितव्य
भ्लक्षितव्यौ
भ्लक्षितव्याः
द्वितीया
भ्लक्षितव्यम्
भ्लक्षितव्यौ
भ्लक्षितव्यान्
तृतीया
भ्लक्षितव्येन
भ्लक्षितव्याभ्याम्
भ्लक्षितव्यैः
चतुर्थी
भ्लक्षितव्याय
भ्लक्षितव्याभ्याम्
भ्लक्षितव्येभ्यः
पञ्चमी
भ्लक्षितव्यात् / भ्लक्षितव्याद्
भ्लक्षितव्याभ्याम्
भ्लक्षितव्येभ्यः
षष्ठी
भ्लक्षितव्यस्य
भ्लक्षितव्ययोः
भ्लक्षितव्यानाम्
सप्तमी
भ्लक्षितव्ये
भ्लक्षितव्ययोः
भ्लक्षितव्येषु


अन्याः