भ्रेषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेषितः
भ्रेषितौ
भ्रेषिताः
सम्बोधन
भ्रेषित
भ्रेषितौ
भ्रेषिताः
द्वितीया
भ्रेषितम्
भ्रेषितौ
भ्रेषितान्
तृतीया
भ्रेषितेन
भ्रेषिताभ्याम्
भ्रेषितैः
चतुर्थी
भ्रेषिताय
भ्रेषिताभ्याम्
भ्रेषितेभ्यः
पञ्चमी
भ्रेषितात् / भ्रेषिताद्
भ्रेषिताभ्याम्
भ्रेषितेभ्यः
षष्ठी
भ्रेषितस्य
भ्रेषितयोः
भ्रेषितानाम्
सप्तमी
भ्रेषिते
भ्रेषितयोः
भ्रेषितेषु
 
एक
द्वि
बहु
प्रथमा
भ्रेषितः
भ्रेषितौ
भ्रेषिताः
सम्बोधन
भ्रेषित
भ्रेषितौ
भ्रेषिताः
द्वितीया
भ्रेषितम्
भ्रेषितौ
भ्रेषितान्
तृतीया
भ्रेषितेन
भ्रेषिताभ्याम्
भ्रेषितैः
चतुर्थी
भ्रेषिताय
भ्रेषिताभ्याम्
भ्रेषितेभ्यः
पञ्चमी
भ्रेषितात् / भ्रेषिताद्
भ्रेषिताभ्याम्
भ्रेषितेभ्यः
षष्ठी
भ्रेषितस्य
भ्रेषितयोः
भ्रेषितानाम्
सप्तमी
भ्रेषिते
भ्रेषितयोः
भ्रेषितेषु


अन्याः