भ्रेषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेषणीयः
भ्रेषणीयौ
भ्रेषणीयाः
सम्बोधन
भ्रेषणीय
भ्रेषणीयौ
भ्रेषणीयाः
द्वितीया
भ्रेषणीयम्
भ्रेषणीयौ
भ्रेषणीयान्
तृतीया
भ्रेषणीयेन
भ्रेषणीयाभ्याम्
भ्रेषणीयैः
चतुर्थी
भ्रेषणीयाय
भ्रेषणीयाभ्याम्
भ्रेषणीयेभ्यः
पञ्चमी
भ्रेषणीयात् / भ्रेषणीयाद्
भ्रेषणीयाभ्याम्
भ्रेषणीयेभ्यः
षष्ठी
भ्रेषणीयस्य
भ्रेषणीययोः
भ्रेषणीयानाम्
सप्तमी
भ्रेषणीये
भ्रेषणीययोः
भ्रेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्रेषणीयः
भ्रेषणीयौ
भ्रेषणीयाः
सम्बोधन
भ्रेषणीय
भ्रेषणीयौ
भ्रेषणीयाः
द्वितीया
भ्रेषणीयम्
भ्रेषणीयौ
भ्रेषणीयान्
तृतीया
भ्रेषणीयेन
भ्रेषणीयाभ्याम्
भ्रेषणीयैः
चतुर्थी
भ्रेषणीयाय
भ्रेषणीयाभ्याम्
भ्रेषणीयेभ्यः
पञ्चमी
भ्रेषणीयात् / भ्रेषणीयाद्
भ्रेषणीयाभ्याम्
भ्रेषणीयेभ्यः
षष्ठी
भ्रेषणीयस्य
भ्रेषणीययोः
भ्रेषणीयानाम्
सप्तमी
भ्रेषणीये
भ्रेषणीययोः
भ्रेषणीयेषु


अन्याः