भ्रेजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेजितः
भ्रेजितौ
भ्रेजिताः
सम्बोधन
भ्रेजित
भ्रेजितौ
भ्रेजिताः
द्वितीया
भ्रेजितम्
भ्रेजितौ
भ्रेजितान्
तृतीया
भ्रेजितेन
भ्रेजिताभ्याम्
भ्रेजितैः
चतुर्थी
भ्रेजिताय
भ्रेजिताभ्याम्
भ्रेजितेभ्यः
पञ्चमी
भ्रेजितात् / भ्रेजिताद्
भ्रेजिताभ्याम्
भ्रेजितेभ्यः
षष्ठी
भ्रेजितस्य
भ्रेजितयोः
भ्रेजितानाम्
सप्तमी
भ्रेजिते
भ्रेजितयोः
भ्रेजितेषु
 
एक
द्वि
बहु
प्रथमा
भ्रेजितः
भ्रेजितौ
भ्रेजिताः
सम्बोधन
भ्रेजित
भ्रेजितौ
भ्रेजिताः
द्वितीया
भ्रेजितम्
भ्रेजितौ
भ्रेजितान्
तृतीया
भ्रेजितेन
भ्रेजिताभ्याम्
भ्रेजितैः
चतुर्थी
भ्रेजिताय
भ्रेजिताभ्याम्
भ्रेजितेभ्यः
पञ्चमी
भ्रेजितात् / भ्रेजिताद्
भ्रेजिताभ्याम्
भ्रेजितेभ्यः
षष्ठी
भ्रेजितस्य
भ्रेजितयोः
भ्रेजितानाम्
सप्तमी
भ्रेजिते
भ्रेजितयोः
भ्रेजितेषु


अन्याः