भ्रेजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेजनीयः
भ्रेजनीयौ
भ्रेजनीयाः
सम्बोधन
भ्रेजनीय
भ्रेजनीयौ
भ्रेजनीयाः
द्वितीया
भ्रेजनीयम्
भ्रेजनीयौ
भ्रेजनीयान्
तृतीया
भ्रेजनीयेन
भ्रेजनीयाभ्याम्
भ्रेजनीयैः
चतुर्थी
भ्रेजनीयाय
भ्रेजनीयाभ्याम्
भ्रेजनीयेभ्यः
पञ्चमी
भ्रेजनीयात् / भ्रेजनीयाद्
भ्रेजनीयाभ्याम्
भ्रेजनीयेभ्यः
षष्ठी
भ्रेजनीयस्य
भ्रेजनीययोः
भ्रेजनीयानाम्
सप्तमी
भ्रेजनीये
भ्रेजनीययोः
भ्रेजनीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्रेजनीयः
भ्रेजनीयौ
भ्रेजनीयाः
सम्बोधन
भ्रेजनीय
भ्रेजनीयौ
भ्रेजनीयाः
द्वितीया
भ्रेजनीयम्
भ्रेजनीयौ
भ्रेजनीयान्
तृतीया
भ्रेजनीयेन
भ्रेजनीयाभ्याम्
भ्रेजनीयैः
चतुर्थी
भ्रेजनीयाय
भ्रेजनीयाभ्याम्
भ्रेजनीयेभ्यः
पञ्चमी
भ्रेजनीयात् / भ्रेजनीयाद्
भ्रेजनीयाभ्याम्
भ्रेजनीयेभ्यः
षष्ठी
भ्रेजनीयस्य
भ्रेजनीययोः
भ्रेजनीयानाम्
सप्तमी
भ्रेजनीये
भ्रेजनीययोः
भ्रेजनीयेषु


अन्याः