भ्रेजक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेजकः
भ्रेजकौ
भ्रेजकाः
सम्बोधन
भ्रेजक
भ्रेजकौ
भ्रेजकाः
द्वितीया
भ्रेजकम्
भ्रेजकौ
भ्रेजकान्
तृतीया
भ्रेजकेन
भ्रेजकाभ्याम्
भ्रेजकैः
चतुर्थी
भ्रेजकाय
भ्रेजकाभ्याम्
भ्रेजकेभ्यः
पञ्चमी
भ्रेजकात् / भ्रेजकाद्
भ्रेजकाभ्याम्
भ्रेजकेभ्यः
षष्ठी
भ्रेजकस्य
भ्रेजकयोः
भ्रेजकानाम्
सप्तमी
भ्रेजके
भ्रेजकयोः
भ्रेजकेषु
 
एक
द्वि
बहु
प्रथमा
भ्रेजकः
भ्रेजकौ
भ्रेजकाः
सम्बोधन
भ्रेजक
भ्रेजकौ
भ्रेजकाः
द्वितीया
भ्रेजकम्
भ्रेजकौ
भ्रेजकान्
तृतीया
भ्रेजकेन
भ्रेजकाभ्याम्
भ्रेजकैः
चतुर्थी
भ्रेजकाय
भ्रेजकाभ्याम्
भ्रेजकेभ्यः
पञ्चमी
भ्रेजकात् / भ्रेजकाद्
भ्रेजकाभ्याम्
भ्रेजकेभ्यः
षष्ठी
भ्रेजकस्य
भ्रेजकयोः
भ्रेजकानाम्
सप्तमी
भ्रेजके
भ्रेजकयोः
भ्रेजकेषु


अन्याः