भ्रूणयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रूणयितव्यः
भ्रूणयितव्यौ
भ्रूणयितव्याः
सम्बोधन
भ्रूणयितव्य
भ्रूणयितव्यौ
भ्रूणयितव्याः
द्वितीया
भ्रूणयितव्यम्
भ्रूणयितव्यौ
भ्रूणयितव्यान्
तृतीया
भ्रूणयितव्येन
भ्रूणयितव्याभ्याम्
भ्रूणयितव्यैः
चतुर्थी
भ्रूणयितव्याय
भ्रूणयितव्याभ्याम्
भ्रूणयितव्येभ्यः
पञ्चमी
भ्रूणयितव्यात् / भ्रूणयितव्याद्
भ्रूणयितव्याभ्याम्
भ्रूणयितव्येभ्यः
षष्ठी
भ्रूणयितव्यस्य
भ्रूणयितव्ययोः
भ्रूणयितव्यानाम्
सप्तमी
भ्रूणयितव्ये
भ्रूणयितव्ययोः
भ्रूणयितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्रूणयितव्यः
भ्रूणयितव्यौ
भ्रूणयितव्याः
सम्बोधन
भ्रूणयितव्य
भ्रूणयितव्यौ
भ्रूणयितव्याः
द्वितीया
भ्रूणयितव्यम्
भ्रूणयितव्यौ
भ्रूणयितव्यान्
तृतीया
भ्रूणयितव्येन
भ्रूणयितव्याभ्याम्
भ्रूणयितव्यैः
चतुर्थी
भ्रूणयितव्याय
भ्रूणयितव्याभ्याम्
भ्रूणयितव्येभ्यः
पञ्चमी
भ्रूणयितव्यात् / भ्रूणयितव्याद्
भ्रूणयितव्याभ्याम्
भ्रूणयितव्येभ्यः
षष्ठी
भ्रूणयितव्यस्य
भ्रूणयितव्ययोः
भ्रूणयितव्यानाम्
सप्तमी
भ्रूणयितव्ये
भ्रूणयितव्ययोः
भ्रूणयितव्येषु


अन्याः