भ्रीत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रीतः
भ्रीतौ
भ्रीताः
सम्बोधन
भ्रीत
भ्रीतौ
भ्रीताः
द्वितीया
भ्रीतम्
भ्रीतौ
भ्रीतान्
तृतीया
भ्रीतेन
भ्रीताभ्याम्
भ्रीतैः
चतुर्थी
भ्रीताय
भ्रीताभ्याम्
भ्रीतेभ्यः
पञ्चमी
भ्रीतात् / भ्रीताद्
भ्रीताभ्याम्
भ्रीतेभ्यः
षष्ठी
भ्रीतस्य
भ्रीतयोः
भ्रीतानाम्
सप्तमी
भ्रीते
भ्रीतयोः
भ्रीतेषु
 
एक
द्वि
बहु
प्रथमा
भ्रीतः
भ्रीतौ
भ्रीताः
सम्बोधन
भ्रीत
भ्रीतौ
भ्रीताः
द्वितीया
भ्रीतम्
भ्रीतौ
भ्रीतान्
तृतीया
भ्रीतेन
भ्रीताभ्याम्
भ्रीतैः
चतुर्थी
भ्रीताय
भ्रीताभ्याम्
भ्रीतेभ्यः
पञ्चमी
भ्रीतात् / भ्रीताद्
भ्रीताभ्याम्
भ्रीतेभ्यः
षष्ठी
भ्रीतस्य
भ्रीतयोः
भ्रीतानाम्
सप्तमी
भ्रीते
भ्रीतयोः
भ्रीतेषु


अन्याः