भ्राशमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राशमानः
भ्राशमानौ
भ्राशमानाः
सम्बोधन
भ्राशमान
भ्राशमानौ
भ्राशमानाः
द्वितीया
भ्राशमानम्
भ्राशमानौ
भ्राशमानान्
तृतीया
भ्राशमानेन
भ्राशमानाभ्याम्
भ्राशमानैः
चतुर्थी
भ्राशमानाय
भ्राशमानाभ्याम्
भ्राशमानेभ्यः
पञ्चमी
भ्राशमानात् / भ्राशमानाद्
भ्राशमानाभ्याम्
भ्राशमानेभ्यः
षष्ठी
भ्राशमानस्य
भ्राशमानयोः
भ्राशमानानाम्
सप्तमी
भ्राशमाने
भ्राशमानयोः
भ्राशमानेषु
 
एक
द्वि
बहु
प्रथमा
भ्राशमानः
भ्राशमानौ
भ्राशमानाः
सम्बोधन
भ्राशमान
भ्राशमानौ
भ्राशमानाः
द्वितीया
भ्राशमानम्
भ्राशमानौ
भ्राशमानान्
तृतीया
भ्राशमानेन
भ्राशमानाभ्याम्
भ्राशमानैः
चतुर्थी
भ्राशमानाय
भ्राशमानाभ्याम्
भ्राशमानेभ्यः
पञ्चमी
भ्राशमानात् / भ्राशमानाद्
भ्राशमानाभ्याम्
भ्राशमानेभ्यः
षष्ठी
भ्राशमानस्य
भ्राशमानयोः
भ्राशमानानाम्
सप्तमी
भ्राशमाने
भ्राशमानयोः
भ्राशमानेषु


अन्याः