भ्राजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राजितव्यः
भ्राजितव्यौ
भ्राजितव्याः
सम्बोधन
भ्राजितव्य
भ्राजितव्यौ
भ्राजितव्याः
द्वितीया
भ्राजितव्यम्
भ्राजितव्यौ
भ्राजितव्यान्
तृतीया
भ्राजितव्येन
भ्राजितव्याभ्याम्
भ्राजितव्यैः
चतुर्थी
भ्राजितव्याय
भ्राजितव्याभ्याम्
भ्राजितव्येभ्यः
पञ्चमी
भ्राजितव्यात् / भ्राजितव्याद्
भ्राजितव्याभ्याम्
भ्राजितव्येभ्यः
षष्ठी
भ्राजितव्यस्य
भ्राजितव्ययोः
भ्राजितव्यानाम्
सप्तमी
भ्राजितव्ये
भ्राजितव्ययोः
भ्राजितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्राजितव्यः
भ्राजितव्यौ
भ्राजितव्याः
सम्बोधन
भ्राजितव्य
भ्राजितव्यौ
भ्राजितव्याः
द्वितीया
भ्राजितव्यम्
भ्राजितव्यौ
भ्राजितव्यान्
तृतीया
भ्राजितव्येन
भ्राजितव्याभ्याम्
भ्राजितव्यैः
चतुर्थी
भ्राजितव्याय
भ्राजितव्याभ्याम्
भ्राजितव्येभ्यः
पञ्चमी
भ्राजितव्यात् / भ्राजितव्याद्
भ्राजितव्याभ्याम्
भ्राजितव्येभ्यः
षष्ठी
भ्राजितव्यस्य
भ्राजितव्ययोः
भ्राजितव्यानाम्
सप्तमी
भ्राजितव्ये
भ्राजितव्ययोः
भ्राजितव्येषु


अन्याः