भ्राजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राजनीयः
भ्राजनीयौ
भ्राजनीयाः
सम्बोधन
भ्राजनीय
भ्राजनीयौ
भ्राजनीयाः
द्वितीया
भ्राजनीयम्
भ्राजनीयौ
भ्राजनीयान्
तृतीया
भ्राजनीयेन
भ्राजनीयाभ्याम्
भ्राजनीयैः
चतुर्थी
भ्राजनीयाय
भ्राजनीयाभ्याम्
भ्राजनीयेभ्यः
पञ्चमी
भ्राजनीयात् / भ्राजनीयाद्
भ्राजनीयाभ्याम्
भ्राजनीयेभ्यः
षष्ठी
भ्राजनीयस्य
भ्राजनीययोः
भ्राजनीयानाम्
सप्तमी
भ्राजनीये
भ्राजनीययोः
भ्राजनीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्राजनीयः
भ्राजनीयौ
भ्राजनीयाः
सम्बोधन
भ्राजनीय
भ्राजनीयौ
भ्राजनीयाः
द्वितीया
भ्राजनीयम्
भ्राजनीयौ
भ्राजनीयान्
तृतीया
भ्राजनीयेन
भ्राजनीयाभ्याम्
भ्राजनीयैः
चतुर्थी
भ्राजनीयाय
भ्राजनीयाभ्याम्
भ्राजनीयेभ्यः
पञ्चमी
भ्राजनीयात् / भ्राजनीयाद्
भ्राजनीयाभ्याम्
भ्राजनीयेभ्यः
षष्ठी
भ्राजनीयस्य
भ्राजनीययोः
भ्राजनीयानाम्
सप्तमी
भ्राजनीये
भ्राजनीययोः
भ्राजनीयेषु


अन्याः