भ्राजक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राजकः
भ्राजकौ
भ्राजकाः
सम्बोधन
भ्राजक
भ्राजकौ
भ्राजकाः
द्वितीया
भ्राजकम्
भ्राजकौ
भ्राजकान्
तृतीया
भ्राजकेन
भ्राजकाभ्याम्
भ्राजकैः
चतुर्थी
भ्राजकाय
भ्राजकाभ्याम्
भ्राजकेभ्यः
पञ्चमी
भ्राजकात् / भ्राजकाद्
भ्राजकाभ्याम्
भ्राजकेभ्यः
षष्ठी
भ्राजकस्य
भ्राजकयोः
भ्राजकानाम्
सप्तमी
भ्राजके
भ्राजकयोः
भ्राजकेषु
 
एक
द्वि
बहु
प्रथमा
भ्राजकः
भ्राजकौ
भ्राजकाः
सम्बोधन
भ्राजक
भ्राजकौ
भ्राजकाः
द्वितीया
भ्राजकम्
भ्राजकौ
भ्राजकान्
तृतीया
भ्राजकेन
भ्राजकाभ्याम्
भ्राजकैः
चतुर्थी
भ्राजकाय
भ्राजकाभ्याम्
भ्राजकेभ्यः
पञ्चमी
भ्राजकात् / भ्राजकाद्
भ्राजकाभ्याम्
भ्राजकेभ्यः
षष्ठी
भ्राजकस्य
भ्राजकयोः
भ्राजकानाम्
सप्तमी
भ्राजके
भ्राजकयोः
भ्राजकेषु


अन्याः