भ्रमरक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रमरकम्
भ्रमरके
भ्रमरकाणि
सम्बोधन
भ्रमरक
भ्रमरके
भ्रमरकाणि
द्वितीया
भ्रमरकम्
भ्रमरके
भ्रमरकाणि
तृतीया
भ्रमरकेण
भ्रमरकाभ्याम्
भ्रमरकैः
चतुर्थी
भ्रमरकाय
भ्रमरकाभ्याम्
भ्रमरकेभ्यः
पञ्चमी
भ्रमरकात् / भ्रमरकाद्
भ्रमरकाभ्याम्
भ्रमरकेभ्यः
षष्ठी
भ्रमरकस्य
भ्रमरकयोः
भ्रमरकाणाम्
सप्तमी
भ्रमरके
भ्रमरकयोः
भ्रमरकेषु
 
एक
द्वि
बहु
प्रथमा
भ्रमरकम्
भ्रमरके
भ्रमरकाणि
सम्बोधन
भ्रमरक
भ्रमरके
भ्रमरकाणि
द्वितीया
भ्रमरकम्
भ्रमरके
भ्रमरकाणि
तृतीया
भ्रमरकेण
भ्रमरकाभ्याम्
भ्रमरकैः
चतुर्थी
भ्रमरकाय
भ्रमरकाभ्याम्
भ्रमरकेभ्यः
पञ्चमी
भ्रमरकात् / भ्रमरकाद्
भ्रमरकाभ्याम्
भ्रमरकेभ्यः
षष्ठी
भ्रमरकस्य
भ्रमरकयोः
भ्रमरकाणाम्
सप्तमी
भ्रमरके
भ्रमरकयोः
भ्रमरकेषु


अन्याः