भ्रमर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रमरः
भ्रमरौ
भ्रमराः
सम्बोधन
भ्रमर
भ्रमरौ
भ्रमराः
द्वितीया
भ्रमरम्
भ्रमरौ
भ्रमरान्
तृतीया
भ्रमरेण
भ्रमराभ्याम्
भ्रमरैः
चतुर्थी
भ्रमराय
भ्रमराभ्याम्
भ्रमरेभ्यः
पञ्चमी
भ्रमरात् / भ्रमराद्
भ्रमराभ्याम्
भ्रमरेभ्यः
षष्ठी
भ्रमरस्य
भ्रमरयोः
भ्रमराणाम्
सप्तमी
भ्रमरे
भ्रमरयोः
भ्रमरेषु
 
एक
द्वि
बहु
प्रथमा
भ्रमरः
भ्रमरौ
भ्रमराः
सम्बोधन
भ्रमर
भ्रमरौ
भ्रमराः
द्वितीया
भ्रमरम्
भ्रमरौ
भ्रमरान्
तृतीया
भ्रमरेण
भ्रमराभ्याम्
भ्रमरैः
चतुर्थी
भ्रमराय
भ्रमराभ्याम्
भ्रमरेभ्यः
पञ्चमी
भ्रमरात् / भ्रमराद्
भ्रमराभ्याम्
भ्रमरेभ्यः
षष्ठी
भ्रमरस्य
भ्रमरयोः
भ्रमराणाम्
सप्तमी
भ्रमरे
भ्रमरयोः
भ्रमरेषु