भ्रणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रणनीयः
भ्रणनीयौ
भ्रणनीयाः
सम्बोधन
भ्रणनीय
भ्रणनीयौ
भ्रणनीयाः
द्वितीया
भ्रणनीयम्
भ्रणनीयौ
भ्रणनीयान्
तृतीया
भ्रणनीयेन
भ्रणनीयाभ्याम्
भ्रणनीयैः
चतुर्थी
भ्रणनीयाय
भ्रणनीयाभ्याम्
भ्रणनीयेभ्यः
पञ्चमी
भ्रणनीयात् / भ्रणनीयाद्
भ्रणनीयाभ्याम्
भ्रणनीयेभ्यः
षष्ठी
भ्रणनीयस्य
भ्रणनीययोः
भ्रणनीयानाम्
सप्तमी
भ्रणनीये
भ्रणनीययोः
भ्रणनीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्रणनीयः
भ्रणनीयौ
भ्रणनीयाः
सम्बोधन
भ्रणनीय
भ्रणनीयौ
भ्रणनीयाः
द्वितीया
भ्रणनीयम्
भ्रणनीयौ
भ्रणनीयान्
तृतीया
भ्रणनीयेन
भ्रणनीयाभ्याम्
भ्रणनीयैः
चतुर्थी
भ्रणनीयाय
भ्रणनीयाभ्याम्
भ्रणनीयेभ्यः
पञ्चमी
भ्रणनीयात् / भ्रणनीयाद्
भ्रणनीयाभ्याम्
भ्रणनीयेभ्यः
षष्ठी
भ्रणनीयस्य
भ्रणनीययोः
भ्रणनीयानाम्
सप्तमी
भ्रणनीये
भ्रणनीययोः
भ्रणनीयेषु


अन्याः