भ्रक्षमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रक्षमाणः
भ्रक्षमाणौ
भ्रक्षमाणाः
सम्बोधन
भ्रक्षमाण
भ्रक्षमाणौ
भ्रक्षमाणाः
द्वितीया
भ्रक्षमाणम्
भ्रक्षमाणौ
भ्रक्षमाणान्
तृतीया
भ्रक्षमाणेन
भ्रक्षमाणाभ्याम्
भ्रक्षमाणैः
चतुर्थी
भ्रक्षमाणाय
भ्रक्षमाणाभ्याम्
भ्रक्षमाणेभ्यः
पञ्चमी
भ्रक्षमाणात् / भ्रक्षमाणाद्
भ्रक्षमाणाभ्याम्
भ्रक्षमाणेभ्यः
षष्ठी
भ्रक्षमाणस्य
भ्रक्षमाणयोः
भ्रक्षमाणानाम्
सप्तमी
भ्रक्षमाणे
भ्रक्षमाणयोः
भ्रक्षमाणेषु
 
एक
द्वि
बहु
प्रथमा
भ्रक्षमाणः
भ्रक्षमाणौ
भ्रक्षमाणाः
सम्बोधन
भ्रक्षमाण
भ्रक्षमाणौ
भ्रक्षमाणाः
द्वितीया
भ्रक्षमाणम्
भ्रक्षमाणौ
भ्रक्षमाणान्
तृतीया
भ्रक्षमाणेन
भ्रक्षमाणाभ्याम्
भ्रक्षमाणैः
चतुर्थी
भ्रक्षमाणाय
भ्रक्षमाणाभ्याम्
भ्रक्षमाणेभ्यः
पञ्चमी
भ्रक्षमाणात् / भ्रक्षमाणाद्
भ्रक्षमाणाभ्याम्
भ्रक्षमाणेभ्यः
षष्ठी
भ्रक्षमाणस्य
भ्रक्षमाणयोः
भ्रक्षमाणानाम्
सप्तमी
भ्रक्षमाणे
भ्रक्षमाणयोः
भ्रक्षमाणेषु


अन्याः