भ्रंसमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रंसमानः
भ्रंसमानौ
भ्रंसमानाः
सम्बोधन
भ्रंसमान
भ्रंसमानौ
भ्रंसमानाः
द्वितीया
भ्रंसमानम्
भ्रंसमानौ
भ्रंसमानान्
तृतीया
भ्रंसमानेन
भ्रंसमानाभ्याम्
भ्रंसमानैः
चतुर्थी
भ्रंसमानाय
भ्रंसमानाभ्याम्
भ्रंसमानेभ्यः
पञ्चमी
भ्रंसमानात् / भ्रंसमानाद्
भ्रंसमानाभ्याम्
भ्रंसमानेभ्यः
षष्ठी
भ्रंसमानस्य
भ्रंसमानयोः
भ्रंसमानानाम्
सप्तमी
भ्रंसमाने
भ्रंसमानयोः
भ्रंसमानेषु
 
एक
द्वि
बहु
प्रथमा
भ्रंसमानः
भ्रंसमानौ
भ्रंसमानाः
सम्बोधन
भ्रंसमान
भ्रंसमानौ
भ्रंसमानाः
द्वितीया
भ्रंसमानम्
भ्रंसमानौ
भ्रंसमानान्
तृतीया
भ्रंसमानेन
भ्रंसमानाभ्याम्
भ्रंसमानैः
चतुर्थी
भ्रंसमानाय
भ्रंसमानाभ्याम्
भ्रंसमानेभ्यः
पञ्चमी
भ्रंसमानात् / भ्रंसमानाद्
भ्रंसमानाभ्याम्
भ्रंसमानेभ्यः
षष्ठी
भ्रंसमानस्य
भ्रंसमानयोः
भ्रंसमानानाम्
सप्तमी
भ्रंसमाने
भ्रंसमानयोः
भ्रंसमानेषु


अन्याः