भ्रंशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रंशनीयः
भ्रंशनीयौ
भ्रंशनीयाः
सम्बोधन
भ्रंशनीय
भ्रंशनीयौ
भ्रंशनीयाः
द्वितीया
भ्रंशनीयम्
भ्रंशनीयौ
भ्रंशनीयान्
तृतीया
भ्रंशनीयेन
भ्रंशनीयाभ्याम्
भ्रंशनीयैः
चतुर्थी
भ्रंशनीयाय
भ्रंशनीयाभ्याम्
भ्रंशनीयेभ्यः
पञ्चमी
भ्रंशनीयात् / भ्रंशनीयाद्
भ्रंशनीयाभ्याम्
भ्रंशनीयेभ्यः
षष्ठी
भ्रंशनीयस्य
भ्रंशनीययोः
भ्रंशनीयानाम्
सप्तमी
भ्रंशनीये
भ्रंशनीययोः
भ्रंशनीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्रंशनीयः
भ्रंशनीयौ
भ्रंशनीयाः
सम्बोधन
भ्रंशनीय
भ्रंशनीयौ
भ्रंशनीयाः
द्वितीया
भ्रंशनीयम्
भ्रंशनीयौ
भ्रंशनीयान्
तृतीया
भ्रंशनीयेन
भ्रंशनीयाभ्याम्
भ्रंशनीयैः
चतुर्थी
भ्रंशनीयाय
भ्रंशनीयाभ्याम्
भ्रंशनीयेभ्यः
पञ्चमी
भ्रंशनीयात् / भ्रंशनीयाद्
भ्रंशनीयाभ्याम्
भ्रंशनीयेभ्यः
षष्ठी
भ्रंशनीयस्य
भ्रंशनीययोः
भ्रंशनीयानाम्
सप्तमी
भ्रंशनीये
भ्रंशनीययोः
भ्रंशनीयेषु


अन्याः