भ्रंश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रंशः
भ्रंशौ
भ्रंशाः
सम्बोधन
भ्रंश
भ्रंशौ
भ्रंशाः
द्वितीया
भ्रंशम्
भ्रंशौ
भ्रंशान्
तृतीया
भ्रंशेन
भ्रंशाभ्याम्
भ्रंशैः
चतुर्थी
भ्रंशाय
भ्रंशाभ्याम्
भ्रंशेभ्यः
पञ्चमी
भ्रंशात् / भ्रंशाद्
भ्रंशाभ्याम्
भ्रंशेभ्यः
षष्ठी
भ्रंशस्य
भ्रंशयोः
भ्रंशानाम्
सप्तमी
भ्रंशे
भ्रंशयोः
भ्रंशेषु
 
एक
द्वि
बहु
प्रथमा
भ्रंशः
भ्रंशौ
भ्रंशाः
सम्बोधन
भ्रंश
भ्रंशौ
भ्रंशाः
द्वितीया
भ्रंशम्
भ्रंशौ
भ्रंशान्
तृतीया
भ्रंशेन
भ्रंशाभ्याम्
भ्रंशैः
चतुर्थी
भ्रंशाय
भ्रंशाभ्याम्
भ्रंशेभ्यः
पञ्चमी
भ्रंशात् / भ्रंशाद्
भ्रंशाभ्याम्
भ्रंशेभ्यः
षष्ठी
भ्रंशस्य
भ्रंशयोः
भ्रंशानाम्
सप्तमी
भ्रंशे
भ्रंशयोः
भ्रंशेषु


अन्याः