भ्यसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्यसितः
भ्यसितौ
भ्यसिताः
सम्बोधन
भ्यसित
भ्यसितौ
भ्यसिताः
द्वितीया
भ्यसितम्
भ्यसितौ
भ्यसितान्
तृतीया
भ्यसितेन
भ्यसिताभ्याम्
भ्यसितैः
चतुर्थी
भ्यसिताय
भ्यसिताभ्याम्
भ्यसितेभ्यः
पञ्चमी
भ्यसितात् / भ्यसिताद्
भ्यसिताभ्याम्
भ्यसितेभ्यः
षष्ठी
भ्यसितस्य
भ्यसितयोः
भ्यसितानाम्
सप्तमी
भ्यसिते
भ्यसितयोः
भ्यसितेषु
 
एक
द्वि
बहु
प्रथमा
भ्यसितः
भ्यसितौ
भ्यसिताः
सम्बोधन
भ्यसित
भ्यसितौ
भ्यसिताः
द्वितीया
भ्यसितम्
भ्यसितौ
भ्यसितान्
तृतीया
भ्यसितेन
भ्यसिताभ्याम्
भ्यसितैः
चतुर्थी
भ्यसिताय
भ्यसिताभ्याम्
भ्यसितेभ्यः
पञ्चमी
भ्यसितात् / भ्यसिताद्
भ्यसिताभ्याम्
भ्यसितेभ्यः
षष्ठी
भ्यसितस्य
भ्यसितयोः
भ्यसितानाम्
सप्तमी
भ्यसिते
भ्यसितयोः
भ्यसितेषु


अन्याः