भेत्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेत्तव्यः
भेत्तव्यौ
भेत्तव्याः
सम्बोधन
भेत्तव्य
भेत्तव्यौ
भेत्तव्याः
द्वितीया
भेत्तव्यम्
भेत्तव्यौ
भेत्तव्यान्
तृतीया
भेत्तव्येन
भेत्तव्याभ्याम्
भेत्तव्यैः
चतुर्थी
भेत्तव्याय
भेत्तव्याभ्याम्
भेत्तव्येभ्यः
पञ्चमी
भेत्तव्यात् / भेत्तव्याद्
भेत्तव्याभ्याम्
भेत्तव्येभ्यः
षष्ठी
भेत्तव्यस्य
भेत्तव्ययोः
भेत्तव्यानाम्
सप्तमी
भेत्तव्ये
भेत्तव्ययोः
भेत्तव्येषु
 
एक
द्वि
बहु
प्रथमा
भेत्तव्यः
भेत्तव्यौ
भेत्तव्याः
सम्बोधन
भेत्तव्य
भेत्तव्यौ
भेत्तव्याः
द्वितीया
भेत्तव्यम्
भेत्तव्यौ
भेत्तव्यान्
तृतीया
भेत्तव्येन
भेत्तव्याभ्याम्
भेत्तव्यैः
चतुर्थी
भेत्तव्याय
भेत्तव्याभ्याम्
भेत्तव्येभ्यः
पञ्चमी
भेत्तव्यात् / भेत्तव्याद्
भेत्तव्याभ्याम्
भेत्तव्येभ्यः
षष्ठी
भेत्तव्यस्य
भेत्तव्ययोः
भेत्तव्यानाम्
सप्तमी
भेत्तव्ये
भेत्तव्ययोः
भेत्तव्येषु


अन्याः