भृष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृष्टः
भृष्टौ
भृष्टाः
सम्बोधन
भृष्ट
भृष्टौ
भृष्टाः
द्वितीया
भृष्टम्
भृष्टौ
भृष्टान्
तृतीया
भृष्टेन
भृष्टाभ्याम्
भृष्टैः
चतुर्थी
भृष्टाय
भृष्टाभ्याम्
भृष्टेभ्यः
पञ्चमी
भृष्टात् / भृष्टाद्
भृष्टाभ्याम्
भृष्टेभ्यः
षष्ठी
भृष्टस्य
भृष्टयोः
भृष्टानाम्
सप्तमी
भृष्टे
भृष्टयोः
भृष्टेषु
 
एक
द्वि
बहु
प्रथमा
भृष्टः
भृष्टौ
भृष्टाः
सम्बोधन
भृष्ट
भृष्टौ
भृष्टाः
द्वितीया
भृष्टम्
भृष्टौ
भृष्टान्
तृतीया
भृष्टेन
भृष्टाभ्याम्
भृष्टैः
चतुर्थी
भृष्टाय
भृष्टाभ्याम्
भृष्टेभ्यः
पञ्चमी
भृष्टात् / भृष्टाद्
भृष्टाभ्याम्
भृष्टेभ्यः
षष्ठी
भृष्टस्य
भृष्टयोः
भृष्टानाम्
सप्तमी
भृष्टे
भृष्टयोः
भृष्टेषु


अन्याः