भृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृतः
भृतौ
भृताः
सम्बोधन
भृत
भृतौ
भृताः
द्वितीया
भृतम्
भृतौ
भृतान्
तृतीया
भृतेन
भृताभ्याम्
भृतैः
चतुर्थी
भृताय
भृताभ्याम्
भृतेभ्यः
पञ्चमी
भृतात् / भृताद्
भृताभ्याम्
भृतेभ्यः
षष्ठी
भृतस्य
भृतयोः
भृतानाम्
सप्तमी
भृते
भृतयोः
भृतेषु
 
एक
द्वि
बहु
प्रथमा
भृतः
भृतौ
भृताः
सम्बोधन
भृत
भृतौ
भृताः
द्वितीया
भृतम्
भृतौ
भृतान्
तृतीया
भृतेन
भृताभ्याम्
भृतैः
चतुर्थी
भृताय
भृताभ्याम्
भृतेभ्यः
पञ्चमी
भृतात् / भृताद्
भृताभ्याम्
भृतेभ्यः
षष्ठी
भृतस्य
भृतयोः
भृतानाम्
सप्तमी
भृते
भृतयोः
भृतेषु


अन्याः