भृज्जती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृज्जती
भृज्जत्यौ
भृज्जत्यः
सम्बोधन
भृज्जति
भृज्जत्यौ
भृज्जत्यः
द्वितीया
भृज्जतीम्
भृज्जत्यौ
भृज्जतीः
तृतीया
भृज्जत्या
भृज्जतीभ्याम्
भृज्जतीभिः
चतुर्थी
भृज्जत्यै
भृज्जतीभ्याम्
भृज्जतीभ्यः
पञ्चमी
भृज्जत्याः
भृज्जतीभ्याम्
भृज्जतीभ्यः
षष्ठी
भृज्जत्याः
भृज्जत्योः
भृज्जतीनाम्
सप्तमी
भृज्जत्याम्
भृज्जत्योः
भृज्जतीषु
 
एक
द्वि
बहु
प्रथमा
भृज्जती
भृज्जत्यौ
भृज्जत्यः
सम्बोधन
भृज्जति
भृज्जत्यौ
भृज्जत्यः
द्वितीया
भृज्जतीम्
भृज्जत्यौ
भृज्जतीः
तृतीया
भृज्जत्या
भृज्जतीभ्याम्
भृज्जतीभिः
चतुर्थी
भृज्जत्यै
भृज्जतीभ्याम्
भृज्जतीभ्यः
पञ्चमी
भृज्जत्याः
भृज्जतीभ्याम्
भृज्जतीभ्यः
षष्ठी
भृज्जत्याः
भृज्जत्योः
भृज्जतीनाम्
सप्तमी
भृज्जत्याम्
भृज्जत्योः
भृज्जतीषु


अन्याः