भूषयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भूषयितव्यः
भूषयितव्यौ
भूषयितव्याः
सम्बोधन
भूषयितव्य
भूषयितव्यौ
भूषयितव्याः
द्वितीया
भूषयितव्यम्
भूषयितव्यौ
भूषयितव्यान्
तृतीया
भूषयितव्येन
भूषयितव्याभ्याम्
भूषयितव्यैः
चतुर्थी
भूषयितव्याय
भूषयितव्याभ्याम्
भूषयितव्येभ्यः
पञ्चमी
भूषयितव्यात् / भूषयितव्याद्
भूषयितव्याभ्याम्
भूषयितव्येभ्यः
षष्ठी
भूषयितव्यस्य
भूषयितव्ययोः
भूषयितव्यानाम्
सप्तमी
भूषयितव्ये
भूषयितव्ययोः
भूषयितव्येषु
 
एक
द्वि
बहु
प्रथमा
भूषयितव्यः
भूषयितव्यौ
भूषयितव्याः
सम्बोधन
भूषयितव्य
भूषयितव्यौ
भूषयितव्याः
द्वितीया
भूषयितव्यम्
भूषयितव्यौ
भूषयितव्यान्
तृतीया
भूषयितव्येन
भूषयितव्याभ्याम्
भूषयितव्यैः
चतुर्थी
भूषयितव्याय
भूषयितव्याभ्याम्
भूषयितव्येभ्यः
पञ्चमी
भूषयितव्यात् / भूषयितव्याद्
भूषयितव्याभ्याम्
भूषयितव्येभ्यः
षष्ठी
भूषयितव्यस्य
भूषयितव्ययोः
भूषयितव्यानाम्
सप्तमी
भूषयितव्ये
भूषयितव्ययोः
भूषयितव्येषु


अन्याः