भीत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भीतः
भीतौ
भीताः
सम्बोधन
भीत
भीतौ
भीताः
द्वितीया
भीतम्
भीतौ
भीतान्
तृतीया
भीतेन
भीताभ्याम्
भीतैः
चतुर्थी
भीताय
भीताभ्याम्
भीतेभ्यः
पञ्चमी
भीतात् / भीताद्
भीताभ्याम्
भीतेभ्यः
षष्ठी
भीतस्य
भीतयोः
भीतानाम्
सप्तमी
भीते
भीतयोः
भीतेषु
 
एक
द्वि
बहु
प्रथमा
भीतः
भीतौ
भीताः
सम्बोधन
भीत
भीतौ
भीताः
द्वितीया
भीतम्
भीतौ
भीतान्
तृतीया
भीतेन
भीताभ्याम्
भीतैः
चतुर्थी
भीताय
भीताभ्याम्
भीतेभ्यः
पञ्चमी
भीतात् / भीताद्
भीताभ्याम्
भीतेभ्यः
षष्ठी
भीतस्य
भीतयोः
भीतानाम्
सप्तमी
भीते
भीतयोः
भीतेषु


अन्याः