भिन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिन्दितः
भिन्दितौ
भिन्दिताः
सम्बोधन
भिन्दित
भिन्दितौ
भिन्दिताः
द्वितीया
भिन्दितम्
भिन्दितौ
भिन्दितान्
तृतीया
भिन्दितेन
भिन्दिताभ्याम्
भिन्दितैः
चतुर्थी
भिन्दिताय
भिन्दिताभ्याम्
भिन्दितेभ्यः
पञ्चमी
भिन्दितात् / भिन्दिताद्
भिन्दिताभ्याम्
भिन्दितेभ्यः
षष्ठी
भिन्दितस्य
भिन्दितयोः
भिन्दितानाम्
सप्तमी
भिन्दिते
भिन्दितयोः
भिन्दितेषु
 
एक
द्वि
बहु
प्रथमा
भिन्दितः
भिन्दितौ
भिन्दिताः
सम्बोधन
भिन्दित
भिन्दितौ
भिन्दिताः
द्वितीया
भिन्दितम्
भिन्दितौ
भिन्दितान्
तृतीया
भिन्दितेन
भिन्दिताभ्याम्
भिन्दितैः
चतुर्थी
भिन्दिताय
भिन्दिताभ्याम्
भिन्दितेभ्यः
पञ्चमी
भिन्दितात् / भिन्दिताद्
भिन्दिताभ्याम्
भिन्दितेभ्यः
षष्ठी
भिन्दितस्य
भिन्दितयोः
भिन्दितानाम्
सप्तमी
भिन्दिते
भिन्दितयोः
भिन्दितेषु


अन्याः