भिन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिन्दनीयः
भिन्दनीयौ
भिन्दनीयाः
सम्बोधन
भिन्दनीय
भिन्दनीयौ
भिन्दनीयाः
द्वितीया
भिन्दनीयम्
भिन्दनीयौ
भिन्दनीयान्
तृतीया
भिन्दनीयेन
भिन्दनीयाभ्याम्
भिन्दनीयैः
चतुर्थी
भिन्दनीयाय
भिन्दनीयाभ्याम्
भिन्दनीयेभ्यः
पञ्चमी
भिन्दनीयात् / भिन्दनीयाद्
भिन्दनीयाभ्याम्
भिन्दनीयेभ्यः
षष्ठी
भिन्दनीयस्य
भिन्दनीययोः
भिन्दनीयानाम्
सप्तमी
भिन्दनीये
भिन्दनीययोः
भिन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
भिन्दनीयः
भिन्दनीयौ
भिन्दनीयाः
सम्बोधन
भिन्दनीय
भिन्दनीयौ
भिन्दनीयाः
द्वितीया
भिन्दनीयम्
भिन्दनीयौ
भिन्दनीयान्
तृतीया
भिन्दनीयेन
भिन्दनीयाभ्याम्
भिन्दनीयैः
चतुर्थी
भिन्दनीयाय
भिन्दनीयाभ्याम्
भिन्दनीयेभ्यः
पञ्चमी
भिन्दनीयात् / भिन्दनीयाद्
भिन्दनीयाभ्याम्
भिन्दनीयेभ्यः
षष्ठी
भिन्दनीयस्य
भिन्दनीययोः
भिन्दनीयानाम्
सप्तमी
भिन्दनीये
भिन्दनीययोः
भिन्दनीयेषु


अन्याः