भासमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भासमानः
भासमानौ
भासमानाः
सम्बोधन
भासमान
भासमानौ
भासमानाः
द्वितीया
भासमानम्
भासमानौ
भासमानान्
तृतीया
भासमानेन
भासमानाभ्याम्
भासमानैः
चतुर्थी
भासमानाय
भासमानाभ्याम्
भासमानेभ्यः
पञ्चमी
भासमानात् / भासमानाद्
भासमानाभ्याम्
भासमानेभ्यः
षष्ठी
भासमानस्य
भासमानयोः
भासमानानाम्
सप्तमी
भासमाने
भासमानयोः
भासमानेषु
 
एक
द्वि
बहु
प्रथमा
भासमानः
भासमानौ
भासमानाः
सम्बोधन
भासमान
भासमानौ
भासमानाः
द्वितीया
भासमानम्
भासमानौ
भासमानान्
तृतीया
भासमानेन
भासमानाभ्याम्
भासमानैः
चतुर्थी
भासमानाय
भासमानाभ्याम्
भासमानेभ्यः
पञ्चमी
भासमानात् / भासमानाद्
भासमानाभ्याम्
भासमानेभ्यः
षष्ठी
भासमानस्य
भासमानयोः
भासमानानाम्
सप्तमी
भासमाने
भासमानयोः
भासमानेषु


अन्याः