भार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भारः
भारौ
भाराः
सम्बोधन
भार
भारौ
भाराः
द्वितीया
भारम्
भारौ
भारान्
तृतीया
भारेण
भाराभ्याम्
भारैः
चतुर्थी
भाराय
भाराभ्याम्
भारेभ्यः
पञ्चमी
भारात् / भाराद्
भाराभ्याम्
भारेभ्यः
षष्ठी
भारस्य
भारयोः
भाराणाम्
सप्तमी
भारे
भारयोः
भारेषु
 
एक
द्वि
बहु
प्रथमा
भारः
भारौ
भाराः
सम्बोधन
भार
भारौ
भाराः
द्वितीया
भारम्
भारौ
भारान्
तृतीया
भारेण
भाराभ्याम्
भारैः
चतुर्थी
भाराय
भाराभ्याम्
भारेभ्यः
पञ्चमी
भारात् / भाराद्
भाराभ्याम्
भारेभ्यः
षष्ठी
भारस्य
भारयोः
भाराणाम्
सप्तमी
भारे
भारयोः
भारेषु