भामित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भामितः
भामितौ
भामिताः
सम्बोधन
भामित
भामितौ
भामिताः
द्वितीया
भामितम्
भामितौ
भामितान्
तृतीया
भामितेन
भामिताभ्याम्
भामितैः
चतुर्थी
भामिताय
भामिताभ्याम्
भामितेभ्यः
पञ्चमी
भामितात् / भामिताद्
भामिताभ्याम्
भामितेभ्यः
षष्ठी
भामितस्य
भामितयोः
भामितानाम्
सप्तमी
भामिते
भामितयोः
भामितेषु
 
एक
द्वि
बहु
प्रथमा
भामितः
भामितौ
भामिताः
सम्बोधन
भामित
भामितौ
भामिताः
द्वितीया
भामितम्
भामितौ
भामितान्
तृतीया
भामितेन
भामिताभ्याम्
भामितैः
चतुर्थी
भामिताय
भामिताभ्याम्
भामितेभ्यः
पञ्चमी
भामितात् / भामिताद्
भामिताभ्याम्
भामितेभ्यः
षष्ठी
भामितस्य
भामितयोः
भामितानाम्
सप्तमी
भामिते
भामितयोः
भामितेषु


अन्याः