भामयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भामयितव्यः
भामयितव्यौ
भामयितव्याः
सम्बोधन
भामयितव्य
भामयितव्यौ
भामयितव्याः
द्वितीया
भामयितव्यम्
भामयितव्यौ
भामयितव्यान्
तृतीया
भामयितव्येन
भामयितव्याभ्याम्
भामयितव्यैः
चतुर्थी
भामयितव्याय
भामयितव्याभ्याम्
भामयितव्येभ्यः
पञ्चमी
भामयितव्यात् / भामयितव्याद्
भामयितव्याभ्याम्
भामयितव्येभ्यः
षष्ठी
भामयितव्यस्य
भामयितव्ययोः
भामयितव्यानाम्
सप्तमी
भामयितव्ये
भामयितव्ययोः
भामयितव्येषु
 
एक
द्वि
बहु
प्रथमा
भामयितव्यः
भामयितव्यौ
भामयितव्याः
सम्बोधन
भामयितव्य
भामयितव्यौ
भामयितव्याः
द्वितीया
भामयितव्यम्
भामयितव्यौ
भामयितव्यान्
तृतीया
भामयितव्येन
भामयितव्याभ्याम्
भामयितव्यैः
चतुर्थी
भामयितव्याय
भामयितव्याभ्याम्
भामयितव्येभ्यः
पञ्चमी
भामयितव्यात् / भामयितव्याद्
भामयितव्याभ्याम्
भामयितव्येभ्यः
षष्ठी
भामयितव्यस्य
भामयितव्ययोः
भामयितव्यानाम्
सप्तमी
भामयितव्ये
भामयितव्ययोः
भामयितव्येषु


अन्याः