भामनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भामनीयः
भामनीयौ
भामनीयाः
सम्बोधन
भामनीय
भामनीयौ
भामनीयाः
द्वितीया
भामनीयम्
भामनीयौ
भामनीयान्
तृतीया
भामनीयेन
भामनीयाभ्याम्
भामनीयैः
चतुर्थी
भामनीयाय
भामनीयाभ्याम्
भामनीयेभ्यः
पञ्चमी
भामनीयात् / भामनीयाद्
भामनीयाभ्याम्
भामनीयेभ्यः
षष्ठी
भामनीयस्य
भामनीययोः
भामनीयानाम्
सप्तमी
भामनीये
भामनीययोः
भामनीयेषु
 
एक
द्वि
बहु
प्रथमा
भामनीयः
भामनीयौ
भामनीयाः
सम्बोधन
भामनीय
भामनीयौ
भामनीयाः
द्वितीया
भामनीयम्
भामनीयौ
भामनीयान्
तृतीया
भामनीयेन
भामनीयाभ्याम्
भामनीयैः
चतुर्थी
भामनीयाय
भामनीयाभ्याम्
भामनीयेभ्यः
पञ्चमी
भामनीयात् / भामनीयाद्
भामनीयाभ्याम्
भामनीयेभ्यः
षष्ठी
भामनीयस्य
भामनीययोः
भामनीयानाम्
सप्तमी
भामनीये
भामनीययोः
भामनीयेषु


अन्याः