भाम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भामः
भामौ
भामाः
सम्बोधन
भाम
भामौ
भामाः
द्वितीया
भामम्
भामौ
भामान्
तृतीया
भामेन
भामाभ्याम्
भामैः
चतुर्थी
भामाय
भामाभ्याम्
भामेभ्यः
पञ्चमी
भामात् / भामाद्
भामाभ्याम्
भामेभ्यः
षष्ठी
भामस्य
भामयोः
भामानाम्
सप्तमी
भामे
भामयोः
भामेषु
 
एक
द्वि
बहु
प्रथमा
भामः
भामौ
भामाः
सम्बोधन
भाम
भामौ
भामाः
द्वितीया
भामम्
भामौ
भामान्
तृतीया
भामेन
भामाभ्याम्
भामैः
चतुर्थी
भामाय
भामाभ्याम्
भामेभ्यः
पञ्चमी
भामात् / भामाद्
भामाभ्याम्
भामेभ्यः
षष्ठी
भामस्य
भामयोः
भामानाम्
सप्तमी
भामे
भामयोः
भामेषु


अन्याः