भाजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाजितः
भाजितौ
भाजिताः
सम्बोधन
भाजित
भाजितौ
भाजिताः
द्वितीया
भाजितम्
भाजितौ
भाजितान्
तृतीया
भाजितेन
भाजिताभ्याम्
भाजितैः
चतुर्थी
भाजिताय
भाजिताभ्याम्
भाजितेभ्यः
पञ्चमी
भाजितात् / भाजिताद्
भाजिताभ्याम्
भाजितेभ्यः
षष्ठी
भाजितस्य
भाजितयोः
भाजितानाम्
सप्तमी
भाजिते
भाजितयोः
भाजितेषु
 
एक
द्वि
बहु
प्रथमा
भाजितः
भाजितौ
भाजिताः
सम्बोधन
भाजित
भाजितौ
भाजिताः
द्वितीया
भाजितम्
भाजितौ
भाजितान्
तृतीया
भाजितेन
भाजिताभ्याम्
भाजितैः
चतुर्थी
भाजिताय
भाजिताभ्याम्
भाजितेभ्यः
पञ्चमी
भाजितात् / भाजिताद्
भाजिताभ्याम्
भाजितेभ्यः
षष्ठी
भाजितस्य
भाजितयोः
भाजितानाम्
सप्तमी
भाजिते
भाजितयोः
भाजितेषु


अन्याः