भागवत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भागवतः
भागवतौ
भागवताः
सम्बोधन
भागवत
भागवतौ
भागवताः
द्वितीया
भागवतम्
भागवतौ
भागवतान्
तृतीया
भागवतेन
भागवताभ्याम्
भागवतैः
चतुर्थी
भागवताय
भागवताभ्याम्
भागवतेभ्यः
पञ्चमी
भागवतात् / भागवताद्
भागवताभ्याम्
भागवतेभ्यः
षष्ठी
भागवतस्य
भागवतयोः
भागवतानाम्
सप्तमी
भागवते
भागवतयोः
भागवतेषु
 
एक
द्वि
बहु
प्रथमा
भागवतः
भागवतौ
भागवताः
सम्बोधन
भागवत
भागवतौ
भागवताः
द्वितीया
भागवतम्
भागवतौ
भागवतान्
तृतीया
भागवतेन
भागवताभ्याम्
भागवतैः
चतुर्थी
भागवताय
भागवताभ्याम्
भागवतेभ्यः
पञ्चमी
भागवतात् / भागवताद्
भागवताभ्याम्
भागवतेभ्यः
षष्ठी
भागवतस्य
भागवतयोः
भागवतानाम्
सप्तमी
भागवते
भागवतयोः
भागवतेषु


अन्याः