भसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भसनीयः
भसनीयौ
भसनीयाः
सम्बोधन
भसनीय
भसनीयौ
भसनीयाः
द्वितीया
भसनीयम्
भसनीयौ
भसनीयान्
तृतीया
भसनीयेन
भसनीयाभ्याम्
भसनीयैः
चतुर्थी
भसनीयाय
भसनीयाभ्याम्
भसनीयेभ्यः
पञ्चमी
भसनीयात् / भसनीयाद्
भसनीयाभ्याम्
भसनीयेभ्यः
षष्ठी
भसनीयस्य
भसनीययोः
भसनीयानाम्
सप्तमी
भसनीये
भसनीययोः
भसनीयेषु
 
एक
द्वि
बहु
प्रथमा
भसनीयः
भसनीयौ
भसनीयाः
सम्बोधन
भसनीय
भसनीयौ
भसनीयाः
द्वितीया
भसनीयम्
भसनीयौ
भसनीयान्
तृतीया
भसनीयेन
भसनीयाभ्याम्
भसनीयैः
चतुर्थी
भसनीयाय
भसनीयाभ्याम्
भसनीयेभ्यः
पञ्चमी
भसनीयात् / भसनीयाद्
भसनीयाभ्याम्
भसनीयेभ्यः
षष्ठी
भसनीयस्य
भसनीययोः
भसनीयानाम्
सप्तमी
भसनीये
भसनीययोः
भसनीयेषु


अन्याः