भल्लूक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भल्लूकः
भल्लूकौ
भल्लूकाः
सम्बोधन
भल्लूक
भल्लूकौ
भल्लूकाः
द्वितीया
भल्लूकम्
भल्लूकौ
भल्लूकान्
तृतीया
भल्लूकेन
भल्लूकाभ्याम्
भल्लूकैः
चतुर्थी
भल्लूकाय
भल्लूकाभ्याम्
भल्लूकेभ्यः
पञ्चमी
भल्लूकात् / भल्लूकाद्
भल्लूकाभ्याम्
भल्लूकेभ्यः
षष्ठी
भल्लूकस्य
भल्लूकयोः
भल्लूकानाम्
सप्तमी
भल्लूके
भल्लूकयोः
भल्लूकेषु
 
एक
द्वि
बहु
प्रथमा
भल्लूकः
भल्लूकौ
भल्लूकाः
सम्बोधन
भल्लूक
भल्लूकौ
भल्लूकाः
द्वितीया
भल्लूकम्
भल्लूकौ
भल्लूकान्
तृतीया
भल्लूकेन
भल्लूकाभ्याम्
भल्लूकैः
चतुर्थी
भल्लूकाय
भल्लूकाभ्याम्
भल्लूकेभ्यः
पञ्चमी
भल्लूकात् / भल्लूकाद्
भल्लूकाभ्याम्
भल्लूकेभ्यः
षष्ठी
भल्लूकस्य
भल्लूकयोः
भल्लूकानाम्
सप्तमी
भल्लूके
भल्लूकयोः
भल्लूकेषु