भल्लनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भल्लनीयः
भल्लनीयौ
भल्लनीयाः
सम्बोधन
भल्लनीय
भल्लनीयौ
भल्लनीयाः
द्वितीया
भल्लनीयम्
भल्लनीयौ
भल्लनीयान्
तृतीया
भल्लनीयेन
भल्लनीयाभ्याम्
भल्लनीयैः
चतुर्थी
भल्लनीयाय
भल्लनीयाभ्याम्
भल्लनीयेभ्यः
पञ्चमी
भल्लनीयात् / भल्लनीयाद्
भल्लनीयाभ्याम्
भल्लनीयेभ्यः
षष्ठी
भल्लनीयस्य
भल्लनीययोः
भल्लनीयानाम्
सप्तमी
भल्लनीये
भल्लनीययोः
भल्लनीयेषु
 
एक
द्वि
बहु
प्रथमा
भल्लनीयः
भल्लनीयौ
भल्लनीयाः
सम्बोधन
भल्लनीय
भल्लनीयौ
भल्लनीयाः
द्वितीया
भल्लनीयम्
भल्लनीयौ
भल्लनीयान्
तृतीया
भल्लनीयेन
भल्लनीयाभ्याम्
भल्लनीयैः
चतुर्थी
भल्लनीयाय
भल्लनीयाभ्याम्
भल्लनीयेभ्यः
पञ्चमी
भल्लनीयात् / भल्लनीयाद्
भल्लनीयाभ्याम्
भल्लनीयेभ्यः
षष्ठी
भल्लनीयस्य
भल्लनीययोः
भल्लनीयानाम्
सप्तमी
भल्लनीये
भल्लनीययोः
भल्लनीयेषु


अन्याः