भलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भलितः
भलितौ
भलिताः
सम्बोधन
भलित
भलितौ
भलिताः
द्वितीया
भलितम्
भलितौ
भलितान्
तृतीया
भलितेन
भलिताभ्याम्
भलितैः
चतुर्थी
भलिताय
भलिताभ्याम्
भलितेभ्यः
पञ्चमी
भलितात् / भलिताद्
भलिताभ्याम्
भलितेभ्यः
षष्ठी
भलितस्य
भलितयोः
भलितानाम्
सप्तमी
भलिते
भलितयोः
भलितेषु
 
एक
द्वि
बहु
प्रथमा
भलितः
भलितौ
भलिताः
सम्बोधन
भलित
भलितौ
भलिताः
द्वितीया
भलितम्
भलितौ
भलितान्
तृतीया
भलितेन
भलिताभ्याम्
भलितैः
चतुर्थी
भलिताय
भलिताभ्याम्
भलितेभ्यः
पञ्चमी
भलितात् / भलिताद्
भलिताभ्याम्
भलितेभ्यः
षष्ठी
भलितस्य
भलितयोः
भलितानाम्
सप्तमी
भलिते
भलितयोः
भलितेषु


अन्याः