भर्शितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्शितव्यः
भर्शितव्यौ
भर्शितव्याः
सम्बोधन
भर्शितव्य
भर्शितव्यौ
भर्शितव्याः
द्वितीया
भर्शितव्यम्
भर्शितव्यौ
भर्शितव्यान्
तृतीया
भर्शितव्येन
भर्शितव्याभ्याम्
भर्शितव्यैः
चतुर्थी
भर्शितव्याय
भर्शितव्याभ्याम्
भर्शितव्येभ्यः
पञ्चमी
भर्शितव्यात् / भर्शितव्याद्
भर्शितव्याभ्याम्
भर्शितव्येभ्यः
षष्ठी
भर्शितव्यस्य
भर्शितव्ययोः
भर्शितव्यानाम्
सप्तमी
भर्शितव्ये
भर्शितव्ययोः
भर्शितव्येषु
 
एक
द्वि
बहु
प्रथमा
भर्शितव्यः
भर्शितव्यौ
भर्शितव्याः
सम्बोधन
भर्शितव्य
भर्शितव्यौ
भर्शितव्याः
द्वितीया
भर्शितव्यम्
भर्शितव्यौ
भर्शितव्यान्
तृतीया
भर्शितव्येन
भर्शितव्याभ्याम्
भर्शितव्यैः
चतुर्थी
भर्शितव्याय
भर्शितव्याभ्याम्
भर्शितव्येभ्यः
पञ्चमी
भर्शितव्यात् / भर्शितव्याद्
भर्शितव्याभ्याम्
भर्शितव्येभ्यः
षष्ठी
भर्शितव्यस्य
भर्शितव्ययोः
भर्शितव्यानाम्
सप्तमी
भर्शितव्ये
भर्शितव्ययोः
भर्शितव्येषु


अन्याः