भर्शनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्शनीयः
भर्शनीयौ
भर्शनीयाः
सम्बोधन
भर्शनीय
भर्शनीयौ
भर्शनीयाः
द्वितीया
भर्शनीयम्
भर्शनीयौ
भर्शनीयान्
तृतीया
भर्शनीयेन
भर्शनीयाभ्याम्
भर्शनीयैः
चतुर्थी
भर्शनीयाय
भर्शनीयाभ्याम्
भर्शनीयेभ्यः
पञ्चमी
भर्शनीयात् / भर्शनीयाद्
भर्शनीयाभ्याम्
भर्शनीयेभ्यः
षष्ठी
भर्शनीयस्य
भर्शनीययोः
भर्शनीयानाम्
सप्तमी
भर्शनीये
भर्शनीययोः
भर्शनीयेषु
 
एक
द्वि
बहु
प्रथमा
भर्शनीयः
भर्शनीयौ
भर्शनीयाः
सम्बोधन
भर्शनीय
भर्शनीयौ
भर्शनीयाः
द्वितीया
भर्शनीयम्
भर्शनीयौ
भर्शनीयान्
तृतीया
भर्शनीयेन
भर्शनीयाभ्याम्
भर्शनीयैः
चतुर्थी
भर्शनीयाय
भर्शनीयाभ्याम्
भर्शनीयेभ्यः
पञ्चमी
भर्शनीयात् / भर्शनीयाद्
भर्शनीयाभ्याम्
भर्शनीयेभ्यः
षष्ठी
भर्शनीयस्य
भर्शनीययोः
भर्शनीयानाम्
सप्तमी
भर्शनीये
भर्शनीययोः
भर्शनीयेषु


अन्याः