भर्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्वितव्यः
भर्वितव्यौ
भर्वितव्याः
सम्बोधन
भर्वितव्य
भर्वितव्यौ
भर्वितव्याः
द्वितीया
भर्वितव्यम्
भर्वितव्यौ
भर्वितव्यान्
तृतीया
भर्वितव्येन
भर्वितव्याभ्याम्
भर्वितव्यैः
चतुर्थी
भर्वितव्याय
भर्वितव्याभ्याम्
भर्वितव्येभ्यः
पञ्चमी
भर्वितव्यात् / भर्वितव्याद्
भर्वितव्याभ्याम्
भर्वितव्येभ्यः
षष्ठी
भर्वितव्यस्य
भर्वितव्ययोः
भर्वितव्यानाम्
सप्तमी
भर्वितव्ये
भर्वितव्ययोः
भर्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
भर्वितव्यः
भर्वितव्यौ
भर्वितव्याः
सम्बोधन
भर्वितव्य
भर्वितव्यौ
भर्वितव्याः
द्वितीया
भर्वितव्यम्
भर्वितव्यौ
भर्वितव्यान्
तृतीया
भर्वितव्येन
भर्वितव्याभ्याम्
भर्वितव्यैः
चतुर्थी
भर्वितव्याय
भर्वितव्याभ्याम्
भर्वितव्येभ्यः
पञ्चमी
भर्वितव्यात् / भर्वितव्याद्
भर्वितव्याभ्याम्
भर्वितव्येभ्यः
षष्ठी
भर्वितव्यस्य
भर्वितव्ययोः
भर्वितव्यानाम्
सप्तमी
भर्वितव्ये
भर्वितव्ययोः
भर्वितव्येषु


अन्याः