भर्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्वितः
भर्वितौ
भर्विताः
सम्बोधन
भर्वित
भर्वितौ
भर्विताः
द्वितीया
भर्वितम्
भर्वितौ
भर्वितान्
तृतीया
भर्वितेन
भर्विताभ्याम्
भर्वितैः
चतुर्थी
भर्विताय
भर्विताभ्याम्
भर्वितेभ्यः
पञ्चमी
भर्वितात् / भर्विताद्
भर्विताभ्याम्
भर्वितेभ्यः
षष्ठी
भर्वितस्य
भर्वितयोः
भर्वितानाम्
सप्तमी
भर्विते
भर्वितयोः
भर्वितेषु
 
एक
द्वि
बहु
प्रथमा
भर्वितः
भर्वितौ
भर्विताः
सम्बोधन
भर्वित
भर्वितौ
भर्विताः
द्वितीया
भर्वितम्
भर्वितौ
भर्वितान्
तृतीया
भर्वितेन
भर्विताभ्याम्
भर्वितैः
चतुर्थी
भर्विताय
भर्विताभ्याम्
भर्वितेभ्यः
पञ्चमी
भर्वितात् / भर्विताद्
भर्विताभ्याम्
भर्वितेभ्यः
षष्ठी
भर्वितस्य
भर्वितयोः
भर्वितानाम्
सप्तमी
भर्विते
भर्वितयोः
भर्वितेषु


अन्याः