भर्भित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्भितः
भर्भितौ
भर्भिताः
सम्बोधन
भर्भित
भर्भितौ
भर्भिताः
द्वितीया
भर्भितम्
भर्भितौ
भर्भितान्
तृतीया
भर्भितेन
भर्भिताभ्याम्
भर्भितैः
चतुर्थी
भर्भिताय
भर्भिताभ्याम्
भर्भितेभ्यः
पञ्चमी
भर्भितात् / भर्भिताद्
भर्भिताभ्याम्
भर्भितेभ्यः
षष्ठी
भर्भितस्य
भर्भितयोः
भर्भितानाम्
सप्तमी
भर्भिते
भर्भितयोः
भर्भितेषु
 
एक
द्वि
बहु
प्रथमा
भर्भितः
भर्भितौ
भर्भिताः
सम्बोधन
भर्भित
भर्भितौ
भर्भिताः
द्वितीया
भर्भितम्
भर्भितौ
भर्भितान्
तृतीया
भर्भितेन
भर्भिताभ्याम्
भर्भितैः
चतुर्थी
भर्भिताय
भर्भिताभ्याम्
भर्भितेभ्यः
पञ्चमी
भर्भितात् / भर्भिताद्
भर्भिताभ्याम्
भर्भितेभ्यः
षष्ठी
भर्भितस्य
भर्भितयोः
भर्भितानाम्
सप्तमी
भर्भिते
भर्भितयोः
भर्भितेषु


अन्याः