भर्भणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्भणीयः
भर्भणीयौ
भर्भणीयाः
सम्बोधन
भर्भणीय
भर्भणीयौ
भर्भणीयाः
द्वितीया
भर्भणीयम्
भर्भणीयौ
भर्भणीयान्
तृतीया
भर्भणीयेन
भर्भणीयाभ्याम्
भर्भणीयैः
चतुर्थी
भर्भणीयाय
भर्भणीयाभ्याम्
भर्भणीयेभ्यः
पञ्चमी
भर्भणीयात् / भर्भणीयाद्
भर्भणीयाभ्याम्
भर्भणीयेभ्यः
षष्ठी
भर्भणीयस्य
भर्भणीययोः
भर्भणीयानाम्
सप्तमी
भर्भणीये
भर्भणीययोः
भर्भणीयेषु
 
एक
द्वि
बहु
प्रथमा
भर्भणीयः
भर्भणीयौ
भर्भणीयाः
सम्बोधन
भर्भणीय
भर्भणीयौ
भर्भणीयाः
द्वितीया
भर्भणीयम्
भर्भणीयौ
भर्भणीयान्
तृतीया
भर्भणीयेन
भर्भणीयाभ्याम्
भर्भणीयैः
चतुर्थी
भर्भणीयाय
भर्भणीयाभ्याम्
भर्भणीयेभ्यः
पञ्चमी
भर्भणीयात् / भर्भणीयाद्
भर्भणीयाभ्याम्
भर्भणीयेभ्यः
षष्ठी
भर्भणीयस्य
भर्भणीययोः
भर्भणीयानाम्
सप्तमी
भर्भणीये
भर्भणीययोः
भर्भणीयेषु


अन्याः