भर्बणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्बणीयः
भर्बणीयौ
भर्बणीयाः
सम्बोधन
भर्बणीय
भर्बणीयौ
भर्बणीयाः
द्वितीया
भर्बणीयम्
भर्बणीयौ
भर्बणीयान्
तृतीया
भर्बणीयेन
भर्बणीयाभ्याम्
भर्बणीयैः
चतुर्थी
भर्बणीयाय
भर्बणीयाभ्याम्
भर्बणीयेभ्यः
पञ्चमी
भर्बणीयात् / भर्बणीयाद्
भर्बणीयाभ्याम्
भर्बणीयेभ्यः
षष्ठी
भर्बणीयस्य
भर्बणीययोः
भर्बणीयानाम्
सप्तमी
भर्बणीये
भर्बणीययोः
भर्बणीयेषु
 
एक
द्वि
बहु
प्रथमा
भर्बणीयः
भर्बणीयौ
भर्बणीयाः
सम्बोधन
भर्बणीय
भर्बणीयौ
भर्बणीयाः
द्वितीया
भर्बणीयम्
भर्बणीयौ
भर्बणीयान्
तृतीया
भर्बणीयेन
भर्बणीयाभ्याम्
भर्बणीयैः
चतुर्थी
भर्बणीयाय
भर्बणीयाभ्याम्
भर्बणीयेभ्यः
पञ्चमी
भर्बणीयात् / भर्बणीयाद्
भर्बणीयाभ्याम्
भर्बणीयेभ्यः
षष्ठी
भर्बणीयस्य
भर्बणीययोः
भर्बणीयानाम्
सप्तमी
भर्बणीये
भर्बणीययोः
भर्बणीयेषु


अन्याः