भर्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्जकः
भर्जकौ
भर्जकाः
सम्बोधन
भर्जक
भर्जकौ
भर्जकाः
द्वितीया
भर्जकम्
भर्जकौ
भर्जकान्
तृतीया
भर्जकेन
भर्जकाभ्याम्
भर्जकैः
चतुर्थी
भर्जकाय
भर्जकाभ्याम्
भर्जकेभ्यः
पञ्चमी
भर्जकात् / भर्जकाद्
भर्जकाभ्याम्
भर्जकेभ्यः
षष्ठी
भर्जकस्य
भर्जकयोः
भर्जकानाम्
सप्तमी
भर्जके
भर्जकयोः
भर्जकेषु
 
एक
द्वि
बहु
प्रथमा
भर्जकः
भर्जकौ
भर्जकाः
सम्बोधन
भर्जक
भर्जकौ
भर्जकाः
द्वितीया
भर्जकम्
भर्जकौ
भर्जकान्
तृतीया
भर्जकेन
भर्जकाभ्याम्
भर्जकैः
चतुर्थी
भर्जकाय
भर्जकाभ्याम्
भर्जकेभ्यः
पञ्चमी
भर्जकात् / भर्जकाद्
भर्जकाभ्याम्
भर्जकेभ्यः
षष्ठी
भर्जकस्य
भर्जकयोः
भर्जकानाम्
सप्तमी
भर्जके
भर्जकयोः
भर्जकेषु


अन्याः