भय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भयः
भयौ
भयाः
सम्बोधन
भय
भयौ
भयाः
द्वितीया
भयम्
भयौ
भयान्
तृतीया
भयेन
भयाभ्याम्
भयैः
चतुर्थी
भयाय
भयाभ्याम्
भयेभ्यः
पञ्चमी
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
षष्ठी
भयस्य
भययोः
भयानाम्
सप्तमी
भये
भययोः
भयेषु
 
एक
द्वि
बहु
प्रथमा
भयः
भयौ
भयाः
सम्बोधन
भय
भयौ
भयाः
द्वितीया
भयम्
भयौ
भयान्
तृतीया
भयेन
भयाभ्याम्
भयैः
चतुर्थी
भयाय
भयाभ्याम्
भयेभ्यः
पञ्चमी
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
षष्ठी
भयस्य
भययोः
भयानाम्
सप्तमी
भये
भययोः
भयेषु


अन्याः