भन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भन्दितः
भन्दितौ
भन्दिताः
सम्बोधन
भन्दित
भन्दितौ
भन्दिताः
द्वितीया
भन्दितम्
भन्दितौ
भन्दितान्
तृतीया
भन्दितेन
भन्दिताभ्याम्
भन्दितैः
चतुर्थी
भन्दिताय
भन्दिताभ्याम्
भन्दितेभ्यः
पञ्चमी
भन्दितात् / भन्दिताद्
भन्दिताभ्याम्
भन्दितेभ्यः
षष्ठी
भन्दितस्य
भन्दितयोः
भन्दितानाम्
सप्तमी
भन्दिते
भन्दितयोः
भन्दितेषु
 
एक
द्वि
बहु
प्रथमा
भन्दितः
भन्दितौ
भन्दिताः
सम्बोधन
भन्दित
भन्दितौ
भन्दिताः
द्वितीया
भन्दितम्
भन्दितौ
भन्दितान्
तृतीया
भन्दितेन
भन्दिताभ्याम्
भन्दितैः
चतुर्थी
भन्दिताय
भन्दिताभ्याम्
भन्दितेभ्यः
पञ्चमी
भन्दितात् / भन्दिताद्
भन्दिताभ्याम्
भन्दितेभ्यः
षष्ठी
भन्दितस्य
भन्दितयोः
भन्दितानाम्
सप्तमी
भन्दिते
भन्दितयोः
भन्दितेषु


अन्याः